Vedrishi

पाणिनीयशब्दानुशासनम्

Paniniya Shabdanushasanam

200.00

Subject: Grihya Sutram
Edition: NULL
Publishing Year: NULL
SKU #NULL
ISBN : NULL
Packing: NULL
Pages: NULL
BindingPaperback
Dimensions: NULL
Weight: NULLgm

पुस्तक का नाम पाणिनीयशब्दानुशासनम्

 सम्पादक पं. ईश्वरचन्द्र

पाणिनीयशब्दानुशासनस्य बहूपयोगि, सर्वाध्येतृहृदयोद्ग्राह्यनुसन्धानदृष्ट्योपादेयं संस्करणमेकं प्रकाश्यतामिति पुरा पितृचरणानां चेतसि धीरुदपादि। तेषु दिवङ्गतेषु, स एव सङ्कल्पाङ्कुर इह दिव्यधाम्नि नगरेऽनाथनाथविश्वनाथ प्रसादादग्रजकल्पानां श्रीमत्किरोड़ीमलशास्त्रिणां प्रेरणयाऽभूत् फलवानद्य। पितृपादानामन्तरङ्ग सङ्कल्पं सफलितमवलोक्य भृशं हर्षमावहति मे मनः। अस्य संस्करणस्य वैशिष्ट्यं हि तद्यथा – 1 प्रत्येकं सूत्रस्य पदच्छेदो दर्शितः। 2 प्रत्येकं पदस्याऽसंहितरूपं दर्शितम्। 3 प्रत्येकं पदस्य विभक्तिनिर्देशः कृतः। 4 भाष्यानुसारी सूत्रपाठः स्वीकृतः। 5 वार्तिकपाठो भाष्यानुसारी तत् तत् सूत्रेषु यथास्थानमेव दर्शितः। 6 श्रीमद्गोपालदत्तपाण्डेयसम्पादितायां सिद्धान्तकौमुद्यां प्रकाशितो गणपाठोऽस्माभिरुररीकृतो यथास्थानमेव दर्शितः। 7 पूर्वशास्त्रप्राप्ताऽनुवृत्तिर्लघुकोष्ठेषु प्रदर्शिता। 8 सूत्रैः सममेव विशिष्टाः पादटिप्पन्यो गुरुकोष्ठेषु [] प्रदर्शिताः। 9 परम्परया प्राप्तानां सम्प्रति गुरुमुखबोध्यानामनुनासिकादिचिह्नानां प्रयोगः कृतः यथा नुँट्, मुँम्।

Reviews

There are no reviews yet.

You're viewing: Paniniya Shabdanushasanam 200.00
Add to cart
Register

A link to set a new password will be sent to your email address.

Your personal data will be used to support your experience throughout this website, to manage access to your account, and for other purposes described in our privacy policy.

Lost Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

Close
Close
Shopping cart
Close
Wishlist