Vedrishi

उणादिवृत्ति

Unaadivruti

300.00

Subject: Yagyavalkyasmriti
BindingNULL
Dimensions: NULL
Weight: NULLgm

पुस्तक परिचयः उणादिवृत्तिः (महोपाध्यायश्रीमदुज्जवलदत्तेन विरचिता विविधैः पाठभेदैरिष्टटिप्फणीभिरनेकशः परिशिष्टैर्विस्तृतभूमिकया च संयुता) – सम्पादकः दोलामणिः आर्यः

वस्तुतो वेदाङ्गानां प्रवृत्तिः मूलरूपेण वेदानां स्वरूपार्थयोः संरक्षणार्थं समजायत इति तद्विदः। तत्राङशब्दस्योपकारपरत्वाद् वेदार्थावधारणे वेदाङ्गानां साक्षादुपकारित्वम्। पदपदार्थावगमनहेतुत्वाद् व्याकरणस्य प्राधान्यं सवैरप्यभयनुज्ञायते। परम्पराविद्भिराचार्यैः व्याकरणशास्त्राणि त्रिधाभिद्यन्ते-प्रातिशाख्याख्यानि छान्दसानि, कातन्त्रादीनि लौकिकानि लौकिकवैदिकोभयविधत्वात् पाणिन्यादीनि च। सर्वपारिषदं हीदं शास्त्रम् इति भाष्यवचनात् सम्प्रति पाणिनीयतन्त्रमेव वेदाङ्गपदेनावगम्यते। अनन्तशब्दराशिसंग्रहणाय समुहच्छब्दानुशासनमपि न सर्वथा क्षम इति शब्दानुशासनस्य खिलपाठानां महत्वपूर्णं स्थानम्। तत्रोणादिपाठस्य नैगमरूढिशब्दावगमने विशेषणोपादेयत्वम्। महावैयाकरणोज्जवलदत्तेन विरचितेयम् उपलब्धोणादिवृत्तिष्वेका आद्यतमा उणादिवृत्तिः। वृत्तिरूदाहरणसमालोचनापूर्वकं सर्वाङ्गपूर्णं रूचिकरं व्याखानं प्रस्तौति।

Weight6415688 g

Reviews

There are no reviews yet.

You're viewing: Unaadivruti 300.00
Add to cart
Register

A link to set a new password will be sent to your email address.

Your personal data will be used to support your experience throughout this website, to manage access to your account, and for other purposes described in our privacy policy.

Lost Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

Close
Close
Shopping cart
Close
Wishlist